Adityahridayam in Tamil

Wednesday, December 7, 2011

This book is a word by word translation of Adityahridayam in Sanskrit to Tamil by Srinivasan Natesan.

Ādityahṛdayam (आदित्यहृदयम्, Sanskrit pronunciation: [ad̪ɪt̪jəhɾd̪əjʌm]), is a hymn associated with Aditya or the Sun God and was recited by the sage Agastya to Rama on the battlefield before fighting with Ravana. This historic hymn starts at the beginning of the duel between Rama and Ravana. Agastya teaches Rama, who is fatigued after the long battle with various warriors of Lanka, the procedure of worshiping the Sun god for strength to defeat the enemy.

These verses belong to Yuddha Kanda (Book 6) Canto 107, in the Ramayana as composed by Valmiki.

The following is the text [Source:Wikipedia]
॥ आदित्यहृदयम्॥.. ādityahṛdayam ..
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।tato yuddhapariśrāntaṃ samare chintayā sthitam
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ १॥rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam .. 1 ..
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।daivataiśca samāgamya draṣṭumabhyāgato raṇam
उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ २॥upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ .. 2 ..
राम राम महाबाहो शृणु गुह्यं सनातनम्।rāma rāma mahābāho śṛṇu guhyaṃ sanātanam
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ ३॥yena sarvānarīn vatsa samare vijayiṣyasi .. 3 ..
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ ४॥jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam .. 4 ..
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ ५॥cintāśokapraśamanam āyurvardhanamuttamam .. 5 ..
रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्।raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ ६॥pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram .. 6 ..
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ ७॥eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ .. 7 ..
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ८॥mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ .. 8 ..
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः।pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ ९॥vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ .. 9 ..
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ १०॥suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ .. 10 ..
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्॥ ११॥timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān .. 11 ..
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥ १२॥agnigarbho'diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ .. 12 ..
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः।vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥ १३॥ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ .. 13 ..
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।ātapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥ १४॥kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ .. 14 ..
नक्षत्रग्रहताराणामधिपो विश्वभावनः।nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥ १५॥tejasāmapi tejasvī dvādaśātman namo'stu te .. 15 ..
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।namaḥ pūrvāya giraye paścimāyādraye namaḥ
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ १६॥jyotirgaṇānāṃ pataye dinādhipataye namaḥ .. 16 ..
जयाय जयभद्राय हर्यश्वाय नमो नमः।jayāya jayabhadrāya haryaśvāya namo namaḥ
नमो नमः सहस्रांशो आदित्याय नमो नमः॥ १७॥namo namaḥ sahasrāṃśo ādityāya namo namaḥ .. 17 ..
नम उग्राय वीराय सारङ्गाय नमो नमः।nama ugrāya vīrāya sāraṅgāya namo namaḥ
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८॥namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ .. 18 ..
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।brahmeśānācyuteśāya sūryāyādityavarcase
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ १९॥bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ .. 19 ..
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।tamoghnāya himaghnāya śatrughnāyāmitātmane
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥ २०॥kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ .. 20 ..
तप्तचामीकराभाय वह्नये विश्वकर्मणे।taptacāmīkarābhāya vahnaye viśvakarmaṇe
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१॥namastamo'bhinighnāya rucaye lokasākṣiṇe .. 21 ..
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२॥pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ .. 22 ..
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥ २३॥eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām .. 23 ..
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।vedāśca kratavaścaiva kratūnāṃ phalameva ca
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ २४॥yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ .. 24 ..
॥ फलश्रुतिः॥
एनमापत्सु कृच्छ्रेषु कान्तातेषु भयेषु च।enamāpatsu kṛcchreṣu kāntāteṣu bhayeṣu ca
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥ २५॥kīrtayan puruṣaḥ kaścinnāvasīdati rāghava .. 25 ..
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।pūjayasvainamekāgro devadevaṃ jagatpatim
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥ २६॥etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi .. 26 ..
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्॥ २७॥evamuktvā tadāgastyo jagāma ca yathāgatam .. 27 ..
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।etacchrutvā mahātejā naṣṭaśoko'bhavattadā
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥ २८॥dhārayāmāsa suprīto rāghavaḥ prayatātmavān .. 28 ..
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्।ādityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥ २९॥trirācamya śucirbhūtvā dhanurādāya vīryavān .. 29 ..
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥ ३०॥sarvayatnena mahatā vadhe tasya dhṛto'bhavat .. 30 ..
अथ रविरवदन्निरीक्ष्य रामंatha raviravadannirīkṣya rāmaṃ
मुदितमनाः परमं प्रहृष्यमाणः।muditamanāḥ paramaṃ prahṛṣyamāṇaḥ
निशिचरपतिसंक्षयं विदित्वाniśicarapatisaṃkṣayaṃ viditvā
सुरगणमध्यगतो वचस्त्वरेति॥ ३१॥suragaṇamadhyagato vacastvareti .. 31 ..
॥ इति आदित्यहृदयम् मन्त्रस्य॥.. iti ādityahṛdayam mantrasya ..


Download Adityahridayam in Tamil [pdf]

0 comments:

Post a Comment

Blog contents © Books on Hinduism